Sri Nrusimha Kavacham
Nrisimhakavacham Vakshye Prahlaadenoditam Puraa |
Sarvarakshaakaram Punyam Sarvopadravanaashanam || 1 ||
Sarvasampatkaram Chaiva Svargamokshapradaayakam |
Dhyaatvaa Nrisimham Devesham Hemasimhaasanasthitam || 2 ||
Vivritaasyam Trinayanam Sharadindusamaprabham |
Lakshmyaalingitavaamaangam Vibhootibhirupaashritam || 3 ||
Chaturbhujam Komalaangam Svarnakundalashobhitam |
(Sa)Urojashobhitoraskam Ratnakeyooramudritam || 4 ||
Taptakaanchanasankaasham Peetanirmalavaasanam |
Indraadisuramaulisthasphuranmaanikyadeeptibhih || 5 ||
Viraajitapadadvandvam Shankhachakraadihetibhih |
Garutmataa Savinayam Stooyamaanam Mudaanvitam || 6 ||
Svahritkamalasamvaasam Kritvaa Tu Kavacham Pathet |
Nrisimho Me Shirah Paatu Lokarakshaatmasambhavah || 7 ||
Sarvagopi Stambhavaasah Phaalam Me Rakshatu Dhvanim |
Nrisimho Me Drishau Paatu Somasooryaagnilochanah || 8 ||
Smritim Me Paatu Nriharirmunivaryastutipriyah |
Naasaam Me Simhanaasastu Mukham Lakshmeemukhapriyah || 9 ||
Sarvavidyaadhipah Paatu Nrisimho Rasanaam Mama |
Vaktram Paatvinduvadanah Sadaa Prahlaadavanditah || 10 ||
Nrisimhah Paatu Me Kantham Skandhau Bhoobharanaantakrit |
Divyaastrashobhitabhujo Nrisimhah Paatu Me Bhujau || 11 ||
Karau Me Devavarado Nrisimhah Paatu Sarvatah |
Hridayam Yogisaadhyashcha Nivaasam Paatu Me Harih || 12 ||
Madhyam Paatu Hiranyaakshavakshahkukshividaaranah |
Naabhim Me Paatu Nriharih Svanaabhi Brahmasamstutah || 13 ||
Brahmaandakotayah Katyaam Yasyaasau Paatu Me Katim |
Guhyam Me Paatu Guhyaanaam Mantraanaam Guhyaroopadhrik || 14 ||
Ooroo Manobhavah Paatu Jaanunee Nararoopadhrik |
Janghe Paatu Dharaabhaarahartaa Yosau Nrikesaree || 15 ||
Suraraajyapradah Paatu Paadau Me Nrihareeshvarah |
Sahasrasheershaa Purushah Paatu Me Sarvashastanum || 16 ||
Mahograh Poorvatah Paatu Mahaaveeraagrajognitah |
Mahaavishnurdakshine Tu Mahaajvaalastu Nairritau || 17 ||
Pashchime Paatu Sarvesho Dishi Me Sarvatomukhah |
Nrisimhah Paatu Vaayavyaam Saumyaam Bhooshanavigrahah || 18 ||
Eeshaanyaam Paatu Bhadro Me Sarvamangaladaayakah |
Samsaarabhayadah Paatu Mrityormrityurnrikesaree || 19 ||
Idam Nrisimhakavacham Prahlaadamukhamanditam |
Bhaktimaanyah Pathennityam Sarvapaapaih Pramuchyate || 20 ||
Putravaan Dhanavaan Loke Deerghaayurupajaayate |
Yam Yam Kaamayate Kaamam Tam Tam Praapnotyasamshayam || 21 ||
Sarvatra Jayamaapnoti Sarvatra Vijayee Bhavet |
Bhoomyantarikshadivyaanaam Grahaanaam Vinivaaranam || 22 ||
Vrishchikoragasambhootavishaapaharanam Param |
Brahmaraakshasayakshaanaam Doorotsaaranakaaranam || 23 ||
Bhoorje Vaa Taalapatre Vaa Kavacham Likhitam Shubham |
Karamoole Dhritam Yena Sidhyeyuh Karmasiddhayah || 24 ||
Devaasuramanushyeshu Svam Svameva Jayam Labhet |
Ekasandhyam Trisandhyam Vaa Yah Pathenniyato Narah || 25 ||
Sarvamangalamaangalyam Bhuktim Muktim Cha Vindati |
Dvaatrimshatisahasraani Pathechchhuddhaatmanaam Nrinaam || 26 ||
Kavachasyaasya Mantrasya Mantrasiddhih Prajaayate |
Anena Mantraraajena Kritvaa Bhasmaabhimantranam || 27 ||
Tilakam Vinyasedyastu Tasya Grahabhayam Haret |
Trivaaram Japamaanastu Dattam Vaaryabhimantrya Cha || 28 ||
Praashayedyo Naro Mantram Nrisimhadhyaanamaacharet |
Tasya Rogaah Pranashyanti Ye Cha Syuh Kukshisambhavaah || 29 ||
Kimatra Bahunoktena Nrisimhasadrisho Bhavet |
Manasaa Chintitam Yattu Sa Tachchaapnotyasamshayam || 30 ||
Garjantam Garjayantam Nijabhujapatalam Sphotayantam Hathantam
Roopyantam Taapayantam Divi Bhuvi Ditijam Kshepayantam Kshipantam |
Krandantam Roshayantam Dishi Dishi Satatam Samharantam Bharantam
Veekshantam Ghoornayantam Sharanikarashatairdivyasimham Namaami ||
Iti Shree Brahmaandapuraane Prahlaadoktam Nrisimha Kavacham Sampoornam
