Sri Lakshmi Narasimha Sahasranama Stotram

Submitted by subhash on Sun, 01/09/2022 - 17:48

Om asya shree lakshmeenrisimha divya sahasranaamastotramahaamantrasya brahmaa rishih anushtupchhandah shreelakshmeenrisimha devataa kshraum iti beejam shreem iti shaktih nakhadamshtraayudhaayeti keelakam mantraraaja shreelakshmeenrisimha preetyarthe jape viniyogah |

Dhyaanam |
satyajnyaanasukhasvaroopamamalam ksheeraabdhimadhyasthitam
yogaaroodhamatiprasannavadanam bhooshaasahasrojjvalam |
tryaksham chakrapinaakasaabhayakaraanbibhraanamarkachchhavim
chhatreebhootaphaneendramindudhavalam lakshmeenrisimham bhaje || 1

Lakshmee chaarukuchadvandvakunkumaankitavakshase |
namo nrisimhanaathaaya sarvamangalamoortaye || 2

Upaasmahe nrisimhaakhyam brahma vedaantagocharam |
bhooyollaasitasamsaarachchhedahetum jagadgurum || 3

Brahmovaacha |
om namo naarasimhaaya vajradamshtraaya vajrine |
vajradehaaya vajraaya namo vajranakhaaya cha || 1 ||

Vaasudevaaya vandyaaya varadaaya varaatmane |
varadaabhayahastaaya varaaya vararoopine || 2 ||

Varenyaaya varishthaaya shreevaraaya namo namah |
prahlaadavaradaayaiva pratyakshavaradaaya cha || 3 ||

Paraatparaaya paaraaya pavitraaya pinaakine |
paavanaaya prasannaaya paashine paapahaarine || 4 ||

Purushtutaaya punyaaya puruhootaaya te namah |
tatpoorushaaya tathyaaya puraanapurushaaya cha || 5 ||

Purodhase poorvajaaya pushkaraakshaaya te namah |
pushpahaasaaya haasaaya mahaahaasaaya shaarngine || 6 ||

Simharaajaaya simhaaya jagadvandyaaya te namah |
attahaasaaya roshaaya jvaalaahaasaaya te namah || 7 ||

Bhootaavaasaaya vaasaaya shreenivaasaaya khadgine |
khadgajihvaaya simhaaya khadgavaasaaya te namah || 8 ||

Namo moolaadhivaasaaya dharmavaasaaya dharmine |
dhananjayaaya dhanyaaya namo mrityunjayaaya cha || 9 ||

Shubhanjayaaya sootraaya namah shatrunjayaaya cha |
niranjanaaya neeraaya nirgunaaya gunaatmane || 10 ||

Nishprapanchaaya nirvaanapradaaya nibidaaya cha |
niraalambaaya neelaaya nishkalaaya kalaatmane || 11 ||

Nimeshaaya nibandhaaya nimeshagamanaaya cha | [** nibaddhaaya **]
nirdvandvaaya niraashaaya nishchayaaya nijaaya cha || 12 ||

Nirmalaaya nidaanaaya nirmohaaya niraakrite |
namo nityaaya satyaaya satkarmanirataaya cha || 13 ||

Satyadhvajaaya munjaaya munjakeshaaya keshine |
harikeshaaya keshaaya gudaakeshaaya vai namah || 14 ||

Sukeshaayordhvakeshaaya keshisamhaarakaaya cha |
jaleshaaya sthaleshaaya padmeshaayograroopine || 15 ||

Pushpeshaaya kuleshaaya keshavaaya namo namah |
sooktikarnaaya sooktaaya raktajihvaaya raagine || 16 ||

Deeptaroopaaya deeptaaya pradeeptaaya pralobhine |
prasannaaya prabodhaaya prabhave vibhave namah || 17 ||

Prabhanjanaaya paanthaaya pramaayapratimaaya cha |
prakaashaaya prataapaaya prajvalaayojjvalaaya cha || 18 ||

Jvaalaamaalaasvaroopaaya jvaalajihvaaya jvaaline |
mahaajvaalaaya kaalaaya kaalamoortidharaaya cha || 19 ||

Kaalaantakaaya kalpaaya kalanaaya kalaaya cha |
kaalachakraaya chakraaya shatchakraaya cha chakrine || 20 ||

Akrooraaya kritaantaaya vikramaaya kramaaya cha |
krittine krittivaasaaya kritaghnaaya kritaatmane || 21 ||

Sankramaaya cha kruddhaaya kraantalokatrayaaya cha |
aroopaaya saroopaaya haraye paramaatmane || 22 ||

Ajayaayaadidevaaya hyakshayaaya kshayaaya cha |
aghoraaya sughoraaya ghoraghorataraaya cha || 23 ||

Namostu ghoraveeryaaya lasadghoraaya te namah |
ghoraadhyakshaaya dakshaaya dakshinaarhaaya shambhave || 24 ||

Amoghaaya gunaughaaya hyanaghaayaaghahaarine |
meghanaadaaya naadaaya tubhyam meghaatmane namah || 25 || [** naathaaya **]

Meghavaahanaroopaaya meghashyaamaaya maaline |
vyaalayajnyopaveetaaya vyaaghradehaaya te namah || 26 ||

Vyaaghrapaadaaya te vyaaghrakarmane vyaapakaaya cha |
vikataasyaaya veeryaaya vishtarashravase namah || 27 ||

Vikeernanakhadamshtraaya nakhadamshtraayudhaaya cha |
vishvaksenaaya senaaya vihvalaaya balaaya cha || 28 ||

Viroopaakshaaya veeraaya visheshaakshaaya saakshine |
veetashokaaya vittaaya visteernavadanaaya cha || 29 ||

Vidhaanaaya vidheyaaya vijayaaya jayaaya cha |
vibudhaaya vibhaavaaya namo vishvambharaaya cha || 30 ||

Veetaraagaaya vipraaya vitankanayanaaya cha |
vipulaaya vineetaaya vishvayone namo namah || 31 ||

Vidambanaaya vittaaya vishrutaaya viyonaye |
vihvalaaya vivaadaaya namo vyaahritaye namah || 32 ||

Viraasaaya vikalpaaya mahaakalpaaya te namah |
bahukalpaaya kalpaaya kalpaateetaaya shilpine || 33 ||

Kalpanaaya svaroopaaya phanitalpaaya vai namah |
tatitprabhaaya taarkshyaaya tarunaaya tarasvine || 34 ||

Rasanaayaantarikshaaya taapatrayaharaaya cha |
taarakaaya tamoghnaaya tattvaaya cha tapasvine || 35 ||

Takshakaaya tanutraaya tatite taralaaya cha |
shataroopaaya shaantaaya shatadhaaraaya te namah || 36 ||

Shatapatraaya taarkshyaaya sthitaye shaantamoortaye |
shatakratusvaroopaaya shaashvataaya shataatmane || 37 ||

Namah sahasrashirase sahasravadanaaya cha |
sahasraakshaaya devaaya dishashrotraaya te namah || 38 ||

Namah sahasrajihvaaya mahaajihvaaya te namah |
sahasranaamadheyaaya sahasrajatharaaya cha || 39 ||

Sahasrabaahave tubhyam sahasracharanaaya cha |
sahasraarkaprakaashaaya sahasraayudhadhaarine || 40 ||

Namah sthoolaaya sookshmaaya susookshmaaya namo namah |
suksheenaaya subhikshaaya sooraadhyakshaaya shaurine || 41 ||

Dharmaadhyakshaaya dharmaaya lokaadhyakshaaya vai namah |
prajaadhyakshaaya shikshaaya vipakshakshayamoortaye || 42 ||

Kaalaadhyakshaaya teekshnaaya moolaadhyakshaaya te namah |
adhokshajaaya mitraaya sumitravarunaaya cha || 43 ||

Shatrughnaaya hyavighnaaya vighnakotiharaaya cha |
rakshoghnaaya madhughnaaya bhootaghnaaya namo namah || 44 ||

Bhootapaalaaya bhootaaya bhootaavaasaaya bhootine |
bhootabhetaalaghaataaya bhootaadhipataye namah || 45 ||

Bhootagrahavinaashaaya bhootasamyamine namah |
mahaabhootaaya bhrigave sarvabhootaatmane namah || 46 ||

Sarvaarishtavinaashaaya sarvasampatkaraaya cha |
sarvaadhaaraaya sarvaaya sarvaartiharaye namah || 47 ||

Sarvaduhkhaprashaantaaya sarvasaubhaagyadaayine |
sarvajnyaayaapyanantaaya sarvashaktidharaaya cha || 48 ||

Sarvaishvaryapradaatre cha sarvakaaryavidhaayine |
sarvajvaravinaashaaya sarvarogaapahaarine || 49 ||

Sarvaabhichaarahantre cha sarvotpaatavighaatine |
pingaakshaayaikashringaaya dvishringaaya mareechaye || 50 ||

Bahushringaaya shringaaya mahaashringaaya te namah |
maangalyaaya manojnyaaya mantavyaaya mahaatmane || 51 ||

Mahaadevaaya devaaya maatulungadharaaya cha |
mahaamaayaaprasootaaya maayine jalashaayine || 52 ||

Mahodaraaya mandaaya madanaaya madaaya cha |
madhukaitabhahantre cha maadhavaaya muraaraye || 53 ||

Mahaaveeryaaya dhairyaaya chitraveeryaaya te namah |
chitrakarmaaya chitraaya namaste chitrabhaanave || 54 ||

Maayaateetaaya maayaaya mahaaveeraaya te namah |
mahaatejaaya beejaaya tejodhaamne cha beejine || 55 ||

Tejomaya nrisimhaaya tejasaamnidhaye namah |
mahaadamshtraaya damshtraaya namah pushtikaraaya cha || 56 ||

Shipivishtaaya pushtaaya tushtaye parameshthine |
vishishtaaya cha shishtaaya garishthaayeshtadaayine || 57 ||

Namo jyeshthaaya shreshthaaya tushtaayaamitatejase |
ashtaanganyastaroopaaya sarvadushtaantakaaya cha || 58 ||

Vaikunthaaya vikunthaaya keshikanthaaya kanthine |
kantheeravaaya lunthaaya nishshathaaya hathaaya cha || 59 ||

Sattvodriktaaya krishnaaya rajodriktaaya vedhase |
tamodriktaaya rudraaya rigyajussaamamoortaye || 60 ||

Ritudhvajaaya kaalaaya mantraraajaaya mantrine | [** raajaaya **]
trinetraaya trivargaaya tridhaamne cha trishooline || 61 ||

Trikaalajnyaanaroopaaya tridehaaya tridhaatmane |
namastrimoortivandyaaya tritattvajnyaanine namah || 62 ||

Akshobhyaayaaniruddhaaya hyaprameyaaya bhaanave |
amritaaya hyanantaaya hyamitaayaamaraaya cha || 63 ||

Apamrityuvinaashaaya hyapasmaaravighaatine |
annadaayaannaroopaaya hyannaayaannabhuje namah || 64 ||

Aadyaaya niravadyaaya vedyaayaadbhutakarmane |
sadyojaataaya sandhyaaya vaidyutaaya namo namah || 65 ||

Vidyaateetaaya shuddhaaya raagateetaaya raagine |
yogeeshvaraaya yogaaya gohitaaya gavaampate || 66 ||

Gandharvaaya gabheeraaya garjitaayorjitaaya cha |
parjanyaaya pravriddhaaya pradhaanapurushaaya cha || 67 ||

Padmaabhaaya sunaabhaaya padmanaabhaaya bhaasine |
padmanetraaya padmaaya padmaayaah pataye namah || 68 ||

Padmodaraaya pootaaya padmakalpodbhavaaya cha |
namo hritpadmavaasaaya bhoopadmoddharanaaya cha || 69 ||

Shabdabrahmasvaroopaaya brahmaroopadharaaya cha |
brahmane brahmaroopaaya brahmanetre namo namah || 70 ||

Brahmaadaye braahmanaaya brahmabrahmaatmane namah |
subrahmanyaaya devaaya brahmanyaaya trivedine || 71 ||

Parabrahmasvaroopaaya panchabrahmaatmane namah |
namaste brahmashirase tadaashvashirase namah || 72 ||

Atharvashirase nityamashanipramitaaya cha |
namaste teekshnadamshtraaya lolaaya lalitaaya cha || 73 ||

Laavanyaaya lavitraaya namaste bhaasakaaya cha | [** laavakaaya **]
lakshanajnyaaya lakshaaya lakshanaaya namo namah || 74 ||

Rasadveepaaya deeptaaya vishnave prabhavishnave |
vrishnimoolaaya krishnaaya shreemahaavishnave namah || 75 || [** drishnimoolaaya **]

Pashyaami tvaam mahaasimham haarinam vanamaalinam |
kireetinam kundalinam sarvagam sarvatomukham || 76 ||

Sarvatah paanipaadorum sarvatokshi shiromukham |
sarveshvaram sadaatushtam sattvastham samarapriyam || 77 ||

Bahuyojanavisteernam bahuyojanamaayatam |
bahuyojanahastaanghrim bahuyojananaasikam || 78 ||

Mahaaroopam mahaavaktram mahaadamshtram mahaabhujam |
mahaanaadam mahaaraudram mahaakaayam mahaabalam || 79 ||

Aanaabherbrahmanoroopaamaagalaadvaishnavam vapuh |
aasheershaadrudrameeshaanam tadagre sarvatah shivam || 80 ||

Namostu naaraayana naarasimha
namostu naaraayana veerasimha |
namostu naaraayana kroorasimha
namostu naaraayana divyasimha || 81 ||

Namostu naaraayana vyaaghrasimha
namostu naaraayana puchchhasimha |
namostu naaraayana poornasimha
namostu naaraayana raudrasimha || 82 ||

Namo namo bheeshanabhadrasimha
namo namo vijjvalanetrasimha |
namo namo brimhitabhootasimha
namo namo nirmalachittasimha || 83 ||

Namo namo nirjitakaalasimha
namo namah kalpitakalpasimha |
namo namah kaamadakaamasimha
namo namaste bhuvanaikasimha || 84 ||

Bhavishnustvam sahishnustvam bhraajishnurvishnureva cha |
prithveetvamantarikshastvam parvataaranyameva cha || 85 ||

Kalaakaashthaadiliptistvam muhoortapraharaadikam |
ahoraatram trisandhyam cha pakshamaasastuvatsaram || 86 ||

Yugaadiryugabhedastvam samyogo yugasandhayah |
nityam naimittikam kaamyam mahaapralayameva cha || 87 ||

Karanam kaaranam kartaa bhartaa hartaa harissvaraat |
satkartaa satkritirgoptaa sachchidaanandavigrahah || 88 ||

Praanastvam praaninaampratyagaatma tvam sarvadehinaam |
sujyotistvam paranjyotiraatmajyotih sanaatanah || 89 ||

Jyotirlokasvaroopastvam jyotirjnyo jyotishaampatih |
svaahaakaarah svadhaakaaro vashatkaarah kripaakarah || 90 ||

Hantaakaaro niraakaaro vedaakaarashcha shankarah |
akaaraadikshakaaraantah omkaaro lokakaarakah || 91 ||

Ekaatmaa tvamanekaatmaa chaturaatmaa chaturbhujah |
chaturmoortishchaturdamshtrashchaturvedamayottamah || 92 ||

Lokapriyo lokagururlokesho lokanaayakah |
lokasaakshee lokapatih lokaatmaa lokalochanah || 93 ||

Lokaadhaaro brihalloko lokaalokamayo vibhuh |
lokakartaa mahaakartaa kritaakartaa kritaagamah || 94 ||

Anaadistvamanantastvamabhootobhootavigrahah |
stutih stutyah stavapreetah stotaa netaa niyaamakah || 95 ||

Tvam gatistvam matirmahyam pitaa maataa gurussakhaa |
suhridashchaattaroopastvam tvaam vinaa naatra me gatih || 96 ||

Namaste mantraroopaaya hyastraroopaaya te namah |
bahuroopaaya roopaaya pancharoopadharaaya cha || 97 ||

Bhadraroopaaya roodhaaya yogaroopaaya yogine |
samaroopaaya yogaaya yogapeethasthitaaya cha || 98 ||

Yogagamyaaya saumyaaya dhyaanagamyaaya dhyaayine |
dhyeyagamyaaya dhaamne cha dhaamaadhipataye namah || 99 ||

Dharaadharaaya dharmaaya dhaaranaabhirataaya cha |
namo dhaatre vidhaatre cha sandhaatre cha dharaaya cha || 100 ||

Daamodaraaya daantaaya daanavaantakaraaya cha |
namah samsaaravaidyaaya bheshajaaya namostu te || 101 ||

Seeradhvajaaya seeraaya vaataayaapramitaaya cha |
saarasvataaya samsaaranaashanaayaaksha maaline || 102 ||

Asicharmadharaayaiva shatkarmanirataaya cha |
vikarmaaya sukarmaaya parakarmavighaatine || 103 ||

Sukarmane manmathaaya namo marmaaya marmine |
karicharmavasaanaaya karaalavadanaaya cha || 104 ||

Kavaye padmagarbhaaya bhoogarbhaaya kripaanidhe |
brahmagarbhaaya garbhaaya brihadgarbhaaya dhoorjate || 105 ||

Namaste vishvagarbhaaya shreegarbhaaya jitaaraye |
namo hiranyagarbhaaya hiranyakavachaaya cha || 106 ||

Hiranyavarnadehaaya hiranyaakshavinaashine |
hiranyakanihantre cha hiranyanayanaaya cha || 107 ||

Hiranyaretase tubhyam hiranyavadanaaya cha |
namo hiranyashringaaya nihshringaaya cha shringine || 108 ||

Bhairavaaya sukeshaaya bheeshanaayaantramaaline |
chandaaya tundamaalaaya namo dandadharaaya cha || 109 ||

Akhandatattvaroopaaya kamandaludharaaya cha | [** shreekhanda **]
namaste dandasimhaaya satyasimhaaya te namah || 110 ||

Namaste shvetasimhaaya peetasimhaaya te namah |
neelasimhaaya neelaaya raktasimhaaya te namah || 111 ||

Namo haridrasimhaaya dhoomrasimhaaya te namah |
moolasimhaaya moolaaya brihatsimhaaya te namah || 112 ||

Paataalasthitasimhaaya namah parvatavaasine |
namo jalasthasimhaaya hyantarikshasthitaaya cha || 113 ||

Kaalaagnirudrasimhaaya chandasimhaaya te namah |
anantajihvasimhaaya anantagataye namah || 114 ||

Namostu veerasimhaaya bahusimhasvaroopine |
namo vichitrasimhaaya naarasimhaaya te namah || 115 ||

Abhayankarasimhaaya narasimhaaya te namah |
saptaabdhimekhalaayaiva saptasaamasvaroopine || 116 ||

Saptadhaatusvaroopaaya saptachchhandomayaaya cha |
saptalokaantarasthaaya saptasvaramayaaya cha || 117 ||

Saptaarcheeroopadamshtraaya saptaashvaratharoopine |
svachchhaaya svachchharoopaaya svachchhandaaya namo namah || 118 ||

Shreevatsaaya suveshaaya shrutaye shrutamoortaye |
shuchishravaaya shooraaya subhogaaya sudhanvine || 119 ||

Shubhraaya suranaathaaya sulabhaaya shubhaaya cha |
sudarshanaaya sooktaaya niruktaaya namo namah || 120 ||

Suprabhaavasvabhaavaaya bhavaaya vibhavaaya cha |
sushaakhaaya vishaakhaaya sumukhaaya sukhaaya cha || 121 ||

Sunakhaaya sudamshtraaya surathaaya sudhaaya cha |
namah khatvaangahastaaya khetamudgarapaanaye || 122 ||

Saankhyaaya suramukhyaaya prakhyaataprabhavaaya cha |
khagendraaya mrigendraaya nagendraaya dhrivaaya cha || 123 ||

Naagakeyoorahaaraaya naagendraayaaghamardine |
nadeevaasaaya naagaaya naanaaroopadharaaya cha || 124 ||

Naageshvaraaya nagnaaya namitaayaamitaaya cha |
naagaantakarathaayaiva naranaaraayanaaya cha || 125 ||

Namo matsyasvaroopaaya kachchhapaaya namo namah |
namo yajnyavaraahaaya shree nrisimhaaya te namah || 126 ||

Vikramaakraantalokaaya vaamanaaya mahaujase |
namo bhaargavaraamaaya raavanaantakaraaya cha || 127 ||

Namaste balaraamaaya kamsapradhvamsakaarine |
buddhaaya buddharoopaaya teekshnaroopaaya kalkine || 128 ||

Aatreyaayaagninetraaya kapilaaya dvijaaya cha |
kshetraaya pashupaalaaya pashuvaktraaya te namah || 129 ||

Grihasthaaya vanasthaaya yataye brahmachaarine |
svargaapavargadaatre cha tadbhoktre cha mumukshave || 130 ||

Saalagraamanivaasaaya ksheeraabdhinilayaaya cha |
shreeshailaadrinivaasaaya shailavaasaaya te namah || 131 ||

Yogihritpadmavaasaaya mahaahamsaaya te namah |
guhaavaasaaya guhyaaya guptaaya gurave namah || 132 ||

Namo moolaadhivaasaaya neelavastradharaaya cha |
peetavastradharaayaiva raktavastradharaaya cha || 133 ||

Raktamaalaavibhooshaaya raktagandhaanulepine |
dhurandharaaya dhoortaaya durgamaaya dhuraaya cha || 134 ||

Durmadaaya durantaaya durdharaaya namo namah |
durnireekshyaaya deeptaaya durdarshaaya drumaaya cha || 135 ||

Durbhedaaya duraashaaya durlabhaaya namo namah |
driptaaya deeptavaktraaya udhrirtaaya namo namah || 136 ||

Unmattaaya pramattaaya namo daityaaraye namah |
rasajnyaaya raseshaaya hyaakarnanayanaaya cha || 137 ||

Vandyaaya pariveshaaya rathyaaya rasikaaya cha |
oordhvaasyaayordhvadehaaya namaste chordhvaretase || 138 ||

Padmapradhvamsikaantaaya shankhachakradharaaya cha |
gadaapadmadharaayaiva panchabaanadharaaya cha || 139 ||

Kaameshvaraaya kaamaaya kaamaroopaaya kaamine |
namah kaamavihaaraaya kaamaroopadharaaya cha || 140 ||

Somasooryaagninetraaya somapaaya namo namah |
namah somaaya vaamaaya vaamadevaaya te namah || 141 ||

Saamasvaraaya saumyaaya bhaktigamyaaya te namah |
kooshmaandagananaathaaya sarvashreyaskaraaya cha || 142 ||

Bheeshmaaya bheekaraayaiva bheema vikramanaaya cha |
mrigagreevaaya jeevaaya jitaaya jitakaashine || 143 ||

Jatine jaamadagnyaaya namaste jaatavedase |
japaakusumavarnaaya japyaaya japitaaya cha || 144 ||

Jaraayujaayaandajaaya svedajaayodbhidaaya cha |
janaardanaaya raamaaya jaahnaveejanakaaya cha || 145 ||

Jaraajanmavidooraaya pradyumnaaya prabodhine |
raudrajihvaaya rudraaya veerabhadraaya te namah || 146 ||

Chidroopaaya samudraaya kadrudraaya prachetase |
indriyaayendriyajnyaaya nama indraanujaaya cha || 147 ||

Ateendriyaaya saandraaya indiraapataye namah |
eeshaanaaya cha heedyaaya heepsitaaya tvinaaya cha || 148 ||

Vyomaatmane cha vyomne cha namaste vyomakeshine |
vyomoddharaaya cha vyomavaktraayaasuraghaatine || 149 ||

Namaste vyomadamshtraaya vyomavaasaaya te namah |
sukumaaraaya maaraaya shimshumaaraaya te namah || 150 ||

Vishvaaya vishvaroopaaya namo vishvaatmakaaya cha |
jnyaanaatmakaaya jnyaanaaya vishveshaaya paraatmane || 151 ||

Ekaatmane namastubhyam namaste dvaadashaatmane |
chaturvimshatiroopaaya panchavimshatimoortaye || 152 ||

Shadvimshakaatmane nityam saptavimshatikaatmane |
dharmaarthakaamamokshaaya vimuktaaya namo namah || 153 ||

Bhaavashuddhaaya saadhyaaya siddhaaya sharabhaaya cha |
prabodhaaya subodhaaya namo buddhipradaaya cha || 154 ||

Snigdhaaya cha vidagdhaaya mugdhaaya munaye namah |
priyashravaaya shraavyaaya sushravaaya shravaaya cha || 155 ||

Graheshaaya maheshaaya brahmeshaaya namo namah |
shreedharaaya suteerthaaya hayagreevaaya te namah || 156 ||

Ugraaya chogravegaaya ugrakarmarataaya cha |
ugranetraaya vyagraaya samagragunashaaline || 157 ||

Baalagrahavinaashaaya pishaachagrahaghaatine |
dushtagrahanihantre cha nigrahaanugrahaaya cha || 158 ||

Vrishadhvajaaya vrishnyaaya vrishabhaaya vrishaaya cha |
ugrashravaaya shaantaaya namah shrutidharaaya cha || 159 ||

Namaste devadevesha namaste madhusoodana |
namaste pundareekaaksha namaste duritakshaya || 160 ||

Namaste karunaasindho namaste samitinjaya |
namaste naarasimhaaya namaste garudadhvaja || 161 ||

Yajnyadhvaja namastestu kaaladhvaja jayadhvaja |
agninetra namastestu namaste hyamarapriya || 162 ||

Simhanetra namastestu namaste bhaktavatsala |
dharmanetra namastestu namaste karunaakara || 163 ||

Punyanetra namastestu namastebheeshtadaayaka |
namo namaste jayasimharoopa namo namaste narasimharoopa || 164 ||

Namo namaste gurusimharoopa namo namaste ranasimharoopa |
namo namaste gurusimharoopa namo namaste laghusimharoopa || 165 ||

Brahma uvaacha –
udvrittam garvitam daityam nihatyaajau suradvisham |
devakaaryam mahatkritvaa garjase svaatmatejasaa || 166 ||

Atiraudramidam roopam dussaham duratikramam |
drishtvaitaa devataah sarvaah shankitaastvaamupaagataah || 167 ||

Etaanpashya maheshaanam brahmaanam maam shacheepatim |
dikpaalaan dvaadashaadityaan rudraanuragaraakshasaan || 168 ||

Sarvaan rishiganaansaptamaatrirgaureem sarasvateem |
lakshmeem nadeeshcha teerthaani ratim bhootagaananapi || 169 ||

Praseeda tvam mahaasimha hyugrabhaavamimam tyaja |
prakritistho bhava tvam hi shaantabhaavam cha dhaaraya || 170 ||

Ityuktvaa dandavadbhoomau papaata sa pitaamahah |
praseeda tvam praseeda tvam praseedeti punah punah || 171 ||

Maarkandeya uvaacha-
drishtvaa tu devataah sarvaah shrutvaa taam brahmano giram |
stotrenaanena santushtah saumyabhaavamadhaarayat || 172 ||

Abraveennaarasimhastaan veekshya sarvaansurottamaan |
santrastaan bhayasamvignaan sharanam samupaagataan || 173 ||

Shreenrisimha uvaacha-
bho bho devaganaah sarve pitaamahapurogamaah |
shrinudhvam mama vaakyam cha bhavantu vigatajvaraah || 174 ||

Yaddhitam bhavataam maanam tatkarishyaami saampratam |
suraa naamasahasram me trisandhyam yah pathet shuchih || 175 ||

Shrinoti shraavayati vaa poojaam te bhaktisamyutah |
sarvaankaamaanavaapnoti jeevechcha sharadaam shatam || 176 ||

Yo naamabhirnrisimhaadyairarchayetkramasho mama |
sarvateertheshu yatpunyam sarvayajnyeshu yatphalam || 177 ||

Sarvapoojaasu yatproktam tatsarvam labhate narah |
jaatismaratvam labhate brahmajnyaanam sanaatanam || 178 ||

Sarvapaapavinirmuktah tadvishnoh paramam padam |
yo naamakavacham badhvaa vicharedvigatajvarah || 179 ||

Bhootabhetaalakooshmaanda pishaachabrahmaraakshasaah |
shaakineedaakineejyeshthaa sinee baalagrahaadayah || 180 ||

Dushtagrahaashcha nashyanti yaksharaakshasapannagaah |
ye cha sandhyaagrahaah sarve chandaalagrahasanjnyikaah || 181 ||

Nishaacharagrahaah sarve pranashyanti cha dooratah |
kukshirogashcha hridrogah shooraapasmaara eva cha || 182 ||

Ekaahikam dvyaahikam cha chaaturdhikamahaajvaram |
atha yo vyaadhayashchaiva rogaa rogaadhidevataah || 183 ||

Sheeghram nashyanti te sarve nrisimhasmaranaakulaah |
raajaano daasataam yaanti shatravo yaanti mitrataam || 184 ||

Jalaani sthalataam yaanti vahnayo yaanti sheetataam |
vishaanyamritataam yaanti nrisimhasmaranaatsuraah || 185 ||

Raajyakaamo labhedraajyam dhanakaamo labheddhanam |
vidyaakaamo labhedvidyaam baddho muchyeta bandhanaat || 186 ||

Vyaalavyaaghrabhayam naasti chorasarpaadikam tathaa |
anukoolaa bhavedbhaaryaa lokaishcha pratipoojyate || 187 ||

Suputraam dhanadhaanyam cha pashoomshcha vividhaanapi |
etatsarvamavaapnoti nrisimhasya prasaadatah || 188 ||

Jalasantarane chaiva parvataarohane tathaa |
vanepi vichiranmartyo vyaaghraadi vishame pathi || 189 ||

Bilapraveshe paataale naarasimhamanusmaret |
brahmaghnashcha pashughnashcha bhroonahaa gurutalpakah || 190 ||

Muchyate sarvapaapebhyah kritaghna streevighaatakah |
vedaanaam dooshakashchaapi maataapitri vinindakah || 191 ||

Asatyastu sadaa yajnyanindako lokanindakah |
smritvaa sakrinnrisimham tu muchyate sarvakilbashaih || 192 ||

Bahunaatra kimuktena smritvaa tam shuddhamaanasah |
yatra yatra charenmartyah nrisimhastatra gachchhati || 193 ||

Gachchhan tishthan shvapanmartyah jaagrachchhaapi prasannapi |
nrisimheti nrisimheti nrisimheti sadaa smaran || 194 ||

Pumaannalipyate paapairbhuktim muktim cha vindati |
naaree subhagataaveti saubhaagyam cha suroopataam || 195 ||

Bhartuh priyatvam labhate na vaidhavyam cha vindati |
na sapatneem cha janmaante samyak jnyaanee dvijo bhavet || 196 ||

Bhoomipradakshinaanmartyo yatphalam labhate chiraat |
tatphalam labhate naarasimhamoortipradakshinaat || 197 ||

Maarkandeya uvaacha –
ityuktvaa devadevesho lakshmeemaalingya leelayaa |
prahlaadasyaabhishekastu brahmane chopadishtavaan || 198 ||

Shreeshailasya pradeshe tu lokaanaam hitakaamyayaa |
svaroopam sthaapayaamaasa prakritisthobhavattadaa || 199 ||

Brahmaapi daityaraajaanam prahlaadamabhishichya cha |
daivataih saha supreeto hyaatmalokam yayau svayam || 200 ||

Hiranyakashiporbheetyaa prapalaaya shacheepatih |
svargaraajyaparibhrashto yugaanaamekasaptatih || 201 ||

Nrisimhena hate daitye tathaa svargamavaapa sah |
dikpaalakaashcha sampraaptastvam svasthaanamanuttamam || 202 ||

Dharme matih samastaanaam janaanaamabhavattadaa |
etannaamasahasrastu brahmanaa nirmitam puraa || 203 ||

Putraanadhyaapayaamaasa sanakaadeenmahaamuneen |
oochuste tadgatah sarve lokaanaam hitakaamyayaa || 204 ||

Devataa rishayah siddhaa yakshavidyaadharoragaah |
gandharvaashcha manushyaashcha ihaamutraphalaishinah || 205 ||

Asya stotrasya paathanaatvishuddha manasobhavan |
sanatkumaaraatsampraaptau bharadvaajo munistadaa || 206 ||

Tasmaadaangeerasah praaptastasmaatpraapto mahaamatih |
jagraaha bhaargavastasmaadagnimitraaya sobraveet || 207 ||

Jaigeeshavyaaya sapraaha ritukarnaaya samyamee |
vishnumitraaya sapraaha sobraveechchhyavanaaya cha || 208 ||

Tasmaadavaapa shaandilyo gargaaya praaha vai munih |
kritunjayaaya sa praaha sopi bodhaayanaaya cha || 209 ||

Kramaatsa vishnave praaha sa praahoddhaamakukshaye |
simha tejaastu tasmaachcha shivapriyaayanai dadau || 212 ||

Upadishtosmyaham tasmaadidam naamasahasrakam |
tatprasaadaadamrityurme yasmaatkasmaadbhayam na cha || 213 ||

Mayaa cha kathitam naarasimhastotramidam tava |
tvam hi nityam shuchirbhootvaa tamaaraadhaya shaashvatam || 214 ||

Sarvabhootaashrayam devam nrisimham bhaktavatsalam |
poojayitvaa stavam japtvaa hutvaa nishchalamaanasah || 215 ||

Praapyase mahateem siddhim sarvaankaamaannarottama |
ayameva parodharmastvidameva param tapah || 216 ||

Idameva param jnyaanamidameva mahadvratam |
ayameva sadaachaaro hyayameva mahaamakhah || 217 ||

Idameva trayo vedaah shaastraanyaagamaani cha |
nrisimhamantraadanyatra vaidikastu na vidyate || 218 ||

Yadihaasti tadanyatra yannehaasti na tatkvachit |
kathitam naarasimhasya charitam paapanaashanam || 219 ||

Sarvamantramayam taapatrayopashamanam param |
sarvaarthasaadhanam divyam kim bhooyah shrotumichchhasi || 220 ||

Om nama iti shreenrisimhapuraane stotraratnaakare shreenarasimhapraadurbhaave aapaduddhaara ghora veera lakshmeenrisimha divya sahasranaamastotramantraraajah sarvaarthasaadhanam naama dvishatatamodhyaayah samaaptah ||

Image
Sri Lakshmi Narasimha Sahasranama Stotram
Display Title
Sri Lakshmi Narasimha Sahasranama Stotram
Meta Title
Sri Lakshmi Narasimha Sahasranama Stotram with English Lyrics
Deva Categories